Dataset Viewer
Auto-converted to Parquet
audio
audioduration (s)
1.4
13.8
text
stringlengths
14
190
dherai ṭhulo jaminako bhāga
inṭaranesanala bijinesa mesinale āphno vyavasāya viśvabhara phailāeko cha
rāmacaritamalāī malayālamako prārambhika kāvya mānincha keralako sāhityika paramparā tyobhandā pani purāno hunasakcha
kimako unānsattarī varṣako umeramā rājadhānī pyoṅayāṅa bāhira nidhana
kāloṭāuke muniyā~ nepālamā pāine eka prakārako carāko nāma ho
yahā~ko maulā kālīkā devīko mandira divyadhāma
phrānsako liyona saharako itihāsa
śreṣṭha kirānā pasala mero gharako najikai thiyo tara ahile anta sareko cha
phrānselī gaṇatantrako bīsau~ rāṣṭrapati
unale duī hajāra dasamā jarjiyāmā suru hune sṭarsa ṭurnāmenṭamā bhāga lina thāle
kuntī rokāyāko janma sudūrapaścima nepālako bajhāṅa jillāmā bhaeko ho
hyāllībarṭana kampanīle pani nepālalāī nikai maddata gareko cha
cubhāsa gaṇatantrako rājadhānīko kendrīya rusamā raheko sahara
gāīghāṭamā avasthita triyoga ucca mādhyamika vidyālayale śikṣā kṣetramā gareko yogadānako kadara garde kāryakramako āyojanā gariyo
paitālisau~ ephaāiesa alpāina ski viśva kapa mausama
amerikī abhinetā ra saṃgītakāra
uttarī polyāṇḍamā raheko bāluvā palṭa prāyadvipa
nyurenī tāla kāskī jillāko lekhanātha nagarapālikāmā avasthita tāla ho
dulahī rājeśa hamāladvārā abhinita nepālī kathānaka calacitra ho
śaikṣika patrikā ko praśaṃsāpatra pratilekhako matalaba saṅkhyā ko parimāṇa
kāloṭāuke vanakāga nepālamā pāine eka prakārako carāko nāma ho
tyahī muddāko tārekha khepna unī kāṭhamāḍau~ āera āphnai gāu~kā kaptāna tejabahādura kārkīko gharamā pāhunā banera kehī dina basechan
śarada ṛtumā bhārī varṣā bhayo tyasapachikā kehī varṣakā śiśira ṛtuharū dherai ciso hunthyo
jasalāī śāntiko raṅako rūpamā pūjā garne garincha
arkī abhinetrī rimā viśvakarmā hirāko gahanāmā sṭejamā utriekī thiin
kāloṭāuke cā~cara nepālamā pāine eka prakārako carāko nāma ho
satalaja uttarī rājasthānamā sarasvatī mātā samāhita hunthyo
mojārṭadvārā gitī nāṭya
anya upayogakā lāgi hernuhos kālīnadī bhāratako karṇāṭaka rājyamā bagne eka nadī
pūrvāñcala viśvavidyālaya nepālako pūrva kṣetramā avasthita euṭā viśvavidyālaya ho
viśva yuddha uḍāna ekkā
sabina rāī nepālī papa gāyaka tathā saṃgītakāra hun
duī hajāra paitālisa sālamā nārāyaṇagopāla gurūvācāryale sarvaprathama yo puraskāra prāpta garnubhaeko thiyo
kāsagaṃja bhāratakā saharaharū madhyeko euṭā sahara ho
tilagaṅgā ā~khā kendrako sthāpanāpachi nepālamā ā~khā sambandhī dherai kurāharūko samādhāna bhae
barlina philma mahotsavako pacāsau~ vāṣirkotsavamā unalāī jurīko adhyakṣatā garna nimantraṇa gariyo
meksikana lekhaka ra rājanītijña
amerikī āvāja vā sṭeja abhinetrī ra gāyikā
nanditā kesī nepālī calacitra kṣetrako carcita abhinetrī hun
kismata duī hajāra causaṭṭhī nāyikā rekhā thāpāko calacitra nirmāṇa saṃsthā rekhā philm‌s nirmita tesro calacitra ho
cīnako sabaibhandā lāmo nadī
madhya yuropako nadī
da sipa resṭurenṭa bāra ra launjako sthāpanāmā nikai ṭhulo kharca bhaeko thiyo bhanincha
hajāra varṣa pahilā racanā garieko kunai kṛti upalabdha chaina
inḍonesiyāko eseha viśeṣa kṣetra prāntamā raheko rijensī
beninako kaupho vibhāgamā raheko eronḍismenṭa
prakāśa inphosisakā nirdeśakale nepālakā rāṣṭrapatilāī bheṭekā chan
narveko byāmbalako sṭāthelebāṭa pārarisāeko deśa khelāḍī
sahayātrāmā ādhārita viki yātrā vebasāiṭa
phrānselī gaṇatantrako dosro rāṣṭrapati
śikhara vārtākā daurāna uhā~le dasa gilāsa madirā pieko prasaṅga nikai carcita
san unnāisa saya satāsīmā dakṣiṇa koriyālī vimānalāī khasālnako lāgi uhā~le nirdeśana dieko viśvāsa garincha
mena belṭa śiśu graha
kālīgaṇḍakī pūrvatarpha moḍincha debaghāṭamā jāncha setī nadī triśulī nadīsa~ga misincha dakṣiṇatarpha bahana thālcha
yasa vivādalāī kāverī vivāda bhandachan
unnāisa saya bīsako jarmana philma
uttesa bhojanālayale yo bāṭe hu~dai ghumna āune paryaṭakaharūlāī chiṭo ra miṭho khānā pradāna gardai āeko cha
orlānḍo phloriḍāmā nijī jeṭa eyara cārṭara sevā bhāḍāmā lina sakincha
mahābhārata kālīna euṭā kathā anusāra virāṭa nāmakā rājā virāṭanagaramā rājya gardathe ra kiccaka nāmako senāpati thiyo
pañcamī bajāra siddhithumkā ilāma jillāmā vyapārika kendra ho
cilelī mārsala ārṭa philma
vikimiḍiyā bahuvikalpī pṛṣṭha
tīna saya tīna puruṣa ra tīna saya chabbīsa mahilā chan
phrānselī havāī cālaka
kekī adhikārī eka nepālī abhinetrī tathā vyāvasāyika moḍela hun
bidura bāgamatī añcala antargata nuvākoṭa jillāko nagarapālikā ho
aḍiyo signalaharūko inapuṭa ra āuṭapuṭa suvidhāharū bhaeko āntarika kampyuṭara vistāra kārḍa
ṭarkī ādhikārīka nāma gaṇatantra ṭarkī paścima esiyāmā avasthita euṭā yuresiyana rāṣṭra ho
tilā jumlā jillāko pūrvī bhāgabāṭa paścima hu~dai kālikoṭa jillāmā praveśa garī serīgāḍa najikai karṇālīmā misincha
mahilā bhūtako nāma
suminā śreṣṭha nepālī calacitra kṣetrako eka carcita abhinetrī hun
gai~ḍākota ra gai~ḍākoṭa duīvaṭā nāmaharū ustai bhaepani pahilo gulmī jillāmā pardacha ra dosro navalaparāsī jillāmā pardacha
suparabhyālu inka le āphno pragati vivaraṇa prastuta gardā sabai kurāko khulāsā gareko cha
duī hajāra nauko mahinā
kimalāī ahile nai muṭu roga bhaeko batāieko cha
naraharilāī khoṭāṅa jillā aspatāla padasthāpanā gardā unīharūlāī keko samasyā
ājako brijavāṭara antarrāṣṭriya kaleja bholiko mārgadarśaka jasto lāgcha
ahilesamma yahā~ bīsa mantrimaṇḍala bāhra mukhyamantrī bhaekā chan
gāyaka rāmakṛṣṇa ḍhakāla yinalāī āphno gaḍaphādara māndachan
nirsa ṭosṭa bekarī enḍa resṭurenṭale choṭo samayamā nikai ṭhulo saphalatā prāpta gareko cha
karkapeṭrikale kirā~taharūlāī parājita nimisa ṭaṃkāralāī sūryavaṃśī licchavi mānekā chan
nāyikā rejinā upretīsa~ga vivāha bandhanamā bā~dhiekai bholi palṭa unakā pati suraja pokharela lanḍana uḍekā chan
jarmana abhinetrī kyābareṭa pradarśaka ra gāyaka
pahilo dharmayuddhako itihāsakāra
misana aspatāla okhalaḍhuṅgāmā birāmīharūko bhiḍa rahancha
bhāratako uttara pradeśamā raheko sahara
yo patrikāko prakāśaka papa hāiskūla maviviī kaleja bharatapura ho
kariba tīsa hajāra mānisaharū mārie pacāsa hajāra vyakti giraphtāra bhae hajārau~le kālāpānīko sajāya pāe
tī duī netāle kiyabhamā tayāra pārieko eka śānti prastāvalāī masko laijā~daichan tara tyasako vivaraṇaharu bhane sārvajanika garieko chaina
himālayana baiṅkale amerikana eksapresa golḍa kreḍiṭa kārḍa prayogamā lyāeko cha
lakṣmī pālīkā deuḍā gītaharū nikai lokapriya chan
dherai sāno dekhi sūkṣma samudrī talachaṭamā basobāsa garne janāvaraharūko phāilama
ahile balarāma cennāiko paisā lagānī garne tālamela milāu~daicha
sarbiyana vaṃśako sloveniyāī paśuśāstrī
ṭokiyomā eghāravaṭā nagara chan yasakā atirikta ṭokiyoko lanḍana saṃyukta adhirājyasa~ga eka bhāgidārī samajhautā pani cha
unale esaelasīmā kīrtipurako euṭā vidyālayabāṭa duī hajāra trisaṭṭhī sālamā prathama śreṇīmā pāsa gare
briṭisa upabhoktā ilekṭraniksa kampanī
jhayāḍī nepālako madhyamāñcala vikāsa kṣetra janakapura añcalako sindhulī jillāmā avasthita gā~u vikāsa samiti ho
calacitramā tulasī ghimire mithilā śarmā aśoka śarmālagāyatako abhinaya cha
gyāsarabrama eka pākistāna ra cīnako simānāmā avasthita viśvako eghārau~ aglo himāla ho
README.md exists but content is empty.
Downloads last month
17