Datasets:

sentence
stringlengths
2
209
unsandhied
stringlengths
2
220
nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ
nirvedaḥ na atra gantavyaḥ dvau etau hi asya karmaṇaḥ
siddhir vāpyatha vāsiddhir apravṛttir ato 'nyathā
siddhiḥ vā api atha vā asiddhiḥ apravṛttiḥ ataḥ anyathā
bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati
bahūnām samavāye hi bhāvānām karma sidhyati
guṇābhāve phalaṃ nyūnaṃ bhavatyaphalam eva vā
guṇa abhāve phalam nyūnam bhavati aphalam eva vā
anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta
anārambhe tu na phalam na guṇaḥ dṛśyate acyuta
bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ
bhūyiṣṭham karmayogeṣu sarvaḥ eva parākramaḥ
vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira
vyasanam vā asya kāṅkṣeta vināśam vā yudhiṣṭhira
api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ
api sindhoḥ gireḥ vā api kim punaḥ martya dharmiṇaḥ
na hyātmaparibhūtasya bhūtir bhavati bhārata
na hi ātma paribhūtasya bhūtiḥ bhavati bhārata
so 'smā artham imaṃ prāha pitre me bharatarṣabha
saḥ asmai artham imam prāha pitre me bharata ṛṣabha
anyatamam ekatamam
anyatamam ekatamam
upakaraṇāni ghṛtādīni
upakaraṇāni ghṛta ādīni
paricārakāḥ sarvakarmaṇāṃ kartāraḥ
paricārakāḥ sarva karmaṇām kartāraḥ
ātmānaṃ cetaḥ
ātmānam cetaḥ
viharediti vihāraṃ kuryādityarthaḥ
viharet iti vihāram kuryāt iti arthaḥ
tanmanā iti tatraiva some mano yasya sa tathā
tanmanāḥ iti tatra eva some manaḥ yasya saḥ tathā
sāyaṃ śayīteti tena divā svāpaniṣedhaḥ
sāyam śayīta iti tena divā svāpa niṣedhaḥ
abhojanaṃ punaratra prathama eva dine yatra somapānam
abhojanam punaḥ atra prathame eva dine yatra soma pānam
śītodakamātrāmiti mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ jalaṃ pibet
śīta udaka mātrām iti mātrā śabdaḥ ayam alpa arthaḥ śītam alpam udakam jalam pibet
ardhaṃ catuṣkaṃ yeṣāṃ te tathā muṣṭiḥ palam
ardham catuṣkam yeṣām te tathā muṣṭiḥ palam
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ
brahmā viṣṇuḥ tathā īśānaḥ devatāḥ prabhuḥ avyayaḥ
brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat
brahmā sṛjati bhūtāni sthāvaram jaṅgamam ca yat
yatnenānena tiṣṭhanti te yānti paramāṃ gatim
yatnena anena tiṣṭhanti te yānti paramām gatim
kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ
kena vā kāraṇena eva tiṣṭhante loka sattamāḥ
mārkaṇḍeya uvāca
mārkaṇḍeyaḥ uvāca
prayāge nivasantyete brahmaviṣṇumaheśvarāḥ
prayāge nivasanti ete brahma viṣṇu maheśvarāḥ
kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira
kāraṇam tat pravakṣyāmi śṛṇu tattvam yudhiṣṭhira
māheśvaro vaṭo bhūtvā tiṣṭhate parameśvaraḥ
māheśvaraḥ vaṭaḥ bhūtvā tiṣṭhate parameśvaraḥ
evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ
evam brahmā ca viṣṇuḥ ca prayāge sa maheśvaraḥ
saptadvīpāḥ samudrāśca parvatāśca mahītale
sapta dvīpāḥ samudrāḥ ca parvatāḥ ca mahī tale
ye cānye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira
ye ca anye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira
svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha
sva rājyam kuru rāja indra bhrātṛbhiḥ sahitaḥ anagha
nandikeśvara uvāca
nandikeśvaraḥ uvāca
vāsudevo'pi tatraiva kṣaṇenābhyāgatastadā
vāsudevaḥ api tatra eva kṣaṇena abhyāgataḥ tadā
pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ
pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānaḥ tu mādhavaḥ
kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ
kṛṣṇena sahitaiḥ sarvaiḥ punaḥ eva mahātmabhiḥ
yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ sahito'vasat
yudhiṣṭhiraḥ api dharma ātmā bhrātṛbhiḥ sahitaḥ avasat
mucyate sarvapāpebhyo rudralokaṃ sa gacchati
mucyate sarva pāpebhyaḥ rudra lokam sa gacchati
vāsudeva uvāca
vāsudevaḥ uvāca
svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ
svayam prāpsyasi rāja indra svarga lokam na saṃśayaḥ
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati
sarva pāpa viśuddhā ātmā rudra lokam sa gacchati
akopanaśca satyaśca satyavādī dṛḍhavrataḥ
akopanaḥ ca satyaḥ ca satya vādī dṛḍha vrataḥ
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute
ātma upamaḥ ca bhūteṣu sa tīrtha phalam aśnute
bahūpakaraṇā yajñā nānāsambhāravistarāḥ
bahu upakaraṇāḥ yajñāḥ nānā sambhāra vistarāḥ
tulyo yajñaphalaiḥ puṇyaistannibodha yudhiṣṭhira
tulyaḥ yajña phalaiḥ puṇyaiḥ tat nibodha yudhiṣṭhira
ṛṣīṇāṃ paramaṃ guhyamidaṃ bharatasattama
ṛṣīṇām paramam guhyam idam bharata sattama
tīrthānugamanaṃ puṇyaṃ yajñebhyo'pi viśiṣyate
tīrtha anugamanam puṇyam yajñebhyaḥ api viśiṣyate
nandikeśvara uvāca
nandikeśvaraḥ uvāca
yudhiṣṭhirasya nṛpatestatraivāntaradhīyata
yudhiṣṭhirasya nṛpateḥ tatra eva antaradhīyata
yathoktenātha vidhinā parāṃ nirvṛtimāgamat
yathā ukta atha vidhinā parām nirvṛtim āgamat
tathā tvamapi devarṣe prayāgābhimukho bhava
tathā tvam api devarṣe prayāga abhimukhaḥ bhava
abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi
abhiṣekam tu kṛtvā adya kṛtakṛtyaḥ bhaviṣyasi
sūta uvāca
sūtaḥ uvāca
evamuktvātha nandīśastatraivāntaradhīyata
evam uktvā atha nandīśaḥ tatra eva antaradhīyata
nārado'pi jagāmāśu prayāgābhimukhastathā
nāradaḥ api jagāma āśu prayāga abhimukhaḥ tathā
vaiśampāyana uvāca
vaiśampāyanaḥ uvāca
naiva dharmeṇa tad rājyaṃ nārjavena na caujasā
na eva dharmeṇa tat rājyam na ārjavena na ca ojasā
gomāyuneva siṃhānāṃ durbalena balīyasām
gomāyunā iva siṃhānām durbalena balīyasām
artham utsṛjya kiṃ rājan durgeṣu paritapyase
artham utsṛjya kim rājan durgeṣu paritapyase
ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā
ahāryam api śakreṇa guptam gāṇḍīvadhanvanā
hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte
hṛtam aiśvaryam asmākam jīvatām bhavataḥ kṛte
ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha
ātmānam bhavataḥ śāstre niyamya bharata ṛṣabha
yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ
yām na kṛṣṇaḥ na bībhatsuḥ na abhimanyuḥ na sṛñjayaḥ
anyair apahṛte rājye praśaṃsaiva na garhaṇā
anyaiḥ apahṛte rājye praśaṃsā eva na garhaṇā
sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam
sarvathā dharma nityam tu puruṣam dharma durbalam
na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva
na sa dharmasya veda artham sūryasya andhaḥ prabhām iva
yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ
yasya ca artha artham eva arthaḥ sa ca na arthasya kovidaḥ
tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam
tasya dharma artha hīnasya kāma ante nidhanam dhruvam
prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā
prakṛtiḥ sā hi kāmasya pāvakasya araṇiḥ yathā
sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ
sarvathā dharma mūlaḥ arthaḥ dharmaḥ ca artha parigrahaḥ
itaretarayonī tau viddhi meghodadhī yathā
itaretara yonī tau viddhi megha udadhī yathā
dravyārthasparśasaṃyoge yā prītir upajāyate
dravya artha sparśa saṃyoge yā prītiḥ upajāyate
upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ
upayogāt phalasya iva kāṣṭhāt bhasma iva paṇḍitaḥ
prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm
prakṛtim ca api vettha asya vikṛtim ca api bhūyasīm
tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā
tasya nāśam vināśam vā jarayā maraṇena vā
sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam
sa kāmaḥ iti me buddhiḥ karmaṇām phalam uttamam
evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca
evam eva pṛthak dṛṣṭvā dharma arthau kāmam eva ca
na kāmaparamo vā syāt sarvān seveta sarvadā
na kāma paramaḥ vā syāt sarvān seveta sarvadā
vayasyanucared evam eṣa śāstrakṛto vidhiḥ
vayasi anucaret evam eṣa śāstra kṛtaḥ vidhiḥ
vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ
vibhajya kāle kāla jñaḥ sarvān seveta paṇḍitaḥ
mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām
mokṣaḥ vā paramam śreyaḥ eṣa rājan sukha arthinām
tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām
tat vā āśu kriyatām rājan prāptiḥ vā api adhigamyatām
dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam
dānam yajñaḥ satām pūjā veda dhāraṇam ārjavam
akhilāḥ puruṣavyāghra guṇāḥ syur yadyapītare
akhilāḥ puruṣa vyāghra guṇāḥ syuḥ yadi api itare
vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā
vettum śakyaḥ sadā rājan kevalam dharma buddhinā
tejasaivārthalipsāyāṃ yatasva puruṣarṣabha
tejasā eva artha lipsāyām yatasva puruṣa ṛṣabha
kṣatriyasya viśeṣeṇa dharmas tu balam aurasam
kṣatriyasya viśeṣeṇa dharmaḥ tu balam aurasam
udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ
udāram eva vidvāṃsaḥ dharmam prāhuḥ manīṣiṇaḥ
anubudhyasva rājendra vettha dharmān sanātanān
anubudhyasva rāja indra vettha dharmān sanātanān
krūrakarmābhijāto 'si yasmād udvijate janaḥ
krūra karma abhijātaḥ asi yasmāt udvijate janaḥ
eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ
eṣa te vihitaḥ rājan dhātrā dharmaḥ sanātanaḥ
svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate
svadharmāt hi manuṣyāṇām calanam na praśasyate
jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām
jihvām dattvā bahūnām hi kṣudrāṇām lubdha cetasām
nikṛtyā labhate rājyam āhāram iva śalyakaḥ
nikṛtyā labhate rājyam āhāram iva śalyakaḥ
na pramāṇena notsāhāt sattvastho bhava pāṇḍava
na pramāṇena na utsāhāt sattva sthaḥ bhava pāṇḍava
sattvaṃ hi mūlam arthasya vitathaṃ yad ato'nyathā
sattvam hi mūlam arthasya vitatham yat ataḥ anyathā
na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī
na tu prasaktam bhavati vṛkṣa chāyā iva haimanī
bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ
bīja aupamyena kaunteya mā te bhūt atra saṃśayaḥ
arthena tu samo'nartho yatra labhyeta nodayaḥ
arthena tu samaḥ anarthaḥ yatra labhyeta na udayaḥ