sentence
stringlengths 2
209
| unsandhied
stringlengths 2
220
|
---|---|
nirvedo nātra gantavyo dvāvetau hyasya karmaṇaḥ | nirvedaḥ na atra gantavyaḥ dvau etau hi asya karmaṇaḥ |
siddhir vāpyatha vāsiddhir apravṛttir ato 'nyathā | siddhiḥ vā api atha vā asiddhiḥ apravṛttiḥ ataḥ anyathā |
bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati | bahūnām samavāye hi bhāvānām karma sidhyati |
guṇābhāve phalaṃ nyūnaṃ bhavatyaphalam eva vā | guṇa abhāve phalam nyūnam bhavati aphalam eva vā |
anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta | anārambhe tu na phalam na guṇaḥ dṛśyate acyuta |
bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ | bhūyiṣṭham karmayogeṣu sarvaḥ eva parākramaḥ |
vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira | vyasanam vā asya kāṅkṣeta vināśam vā yudhiṣṭhira |
api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ | api sindhoḥ gireḥ vā api kim punaḥ martya dharmiṇaḥ |
na hyātmaparibhūtasya bhūtir bhavati bhārata | na hi ātma paribhūtasya bhūtiḥ bhavati bhārata |
so 'smā artham imaṃ prāha pitre me bharatarṣabha | saḥ asmai artham imam prāha pitre me bharata ṛṣabha |
anyatamam ekatamam | anyatamam ekatamam |
upakaraṇāni ghṛtādīni | upakaraṇāni ghṛta ādīni |
paricārakāḥ sarvakarmaṇāṃ kartāraḥ | paricārakāḥ sarva karmaṇām kartāraḥ |
ātmānaṃ cetaḥ | ātmānam cetaḥ |
viharediti vihāraṃ kuryādityarthaḥ | viharet iti vihāram kuryāt iti arthaḥ |
tanmanā iti tatraiva some mano yasya sa tathā | tanmanāḥ iti tatra eva some manaḥ yasya saḥ tathā |
sāyaṃ śayīteti tena divā svāpaniṣedhaḥ | sāyam śayīta iti tena divā svāpa niṣedhaḥ |
abhojanaṃ punaratra prathama eva dine yatra somapānam | abhojanam punaḥ atra prathame eva dine yatra soma pānam |
śītodakamātrāmiti mātrāśabdo'yamalpārthaḥ śītamalpamudakaṃ jalaṃ pibet | śīta udaka mātrām iti mātrā śabdaḥ ayam alpa arthaḥ śītam alpam udakam jalam pibet |
ardhaṃ catuṣkaṃ yeṣāṃ te tathā muṣṭiḥ palam | ardham catuṣkam yeṣām te tathā muṣṭiḥ palam |
mārkaṇḍeya uvāca | mārkaṇḍeyaḥ uvāca |
brahmā viṣṇustatheśāno devatāḥ prabhuravyayaḥ | brahmā viṣṇuḥ tathā īśānaḥ devatāḥ prabhuḥ avyayaḥ |
brahmā sṛjati bhūtāni sthāvaraṃ jaṅgamaṃ ca yat | brahmā sṛjati bhūtāni sthāvaram jaṅgamam ca yat |
yatnenānena tiṣṭhanti te yānti paramāṃ gatim | yatnena anena tiṣṭhanti te yānti paramām gatim |
kena vā kāraṇenaiva tiṣṭhante lokasattamāḥ | kena vā kāraṇena eva tiṣṭhante loka sattamāḥ |
mārkaṇḍeya uvāca | mārkaṇḍeyaḥ uvāca |
prayāge nivasantyete brahmaviṣṇumaheśvarāḥ | prayāge nivasanti ete brahma viṣṇu maheśvarāḥ |
kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira | kāraṇam tat pravakṣyāmi śṛṇu tattvam yudhiṣṭhira |
māheśvaro vaṭo bhūtvā tiṣṭhate parameśvaraḥ | māheśvaraḥ vaṭaḥ bhūtvā tiṣṭhate parameśvaraḥ |
evaṃ brahmā ca viṣṇuśca prayāge sa maheśvaraḥ | evam brahmā ca viṣṇuḥ ca prayāge sa maheśvaraḥ |
saptadvīpāḥ samudrāśca parvatāśca mahītale | sapta dvīpāḥ samudrāḥ ca parvatāḥ ca mahī tale |
ye cānye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira | ye ca anye bahavaḥ sarve tiṣṭhanti ca yudhiṣṭhira |
svarājyaṃ kuru rājendra bhrātṛbhiḥ sahito'nagha | sva rājyam kuru rāja indra bhrātṛbhiḥ sahitaḥ anagha |
nandikeśvara uvāca | nandikeśvaraḥ uvāca |
vāsudevo'pi tatraiva kṣaṇenābhyāgatastadā | vāsudevaḥ api tatra eva kṣaṇena abhyāgataḥ tadā |
pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānastu mādhavaḥ | pāṇḍavaiḥ sahitaiḥ sarvaiḥ pūjyamānaḥ tu mādhavaḥ |
kṛṣṇena sahitaiḥ sarvaiḥ punareva mahātmabhiḥ | kṛṣṇena sahitaiḥ sarvaiḥ punaḥ eva mahātmabhiḥ |
yudhiṣṭhiro'pi dharmātmā bhrātṛbhiḥ sahito'vasat | yudhiṣṭhiraḥ api dharma ātmā bhrātṛbhiḥ sahitaḥ avasat |
mucyate sarvapāpebhyo rudralokaṃ sa gacchati | mucyate sarva pāpebhyaḥ rudra lokam sa gacchati |
vāsudeva uvāca | vāsudevaḥ uvāca |
svayaṃ prāpsyasi rājendra svargalokaṃ na saṃśayaḥ | svayam prāpsyasi rāja indra svarga lokam na saṃśayaḥ |
sarvapāpaviśuddhātmā rudralokaṃ sa gacchati | sarva pāpa viśuddhā ātmā rudra lokam sa gacchati |
akopanaśca satyaśca satyavādī dṛḍhavrataḥ | akopanaḥ ca satyaḥ ca satya vādī dṛḍha vrataḥ |
ātmopamaśca bhūteṣu sa tīrthaphalamaśnute | ātma upamaḥ ca bhūteṣu sa tīrtha phalam aśnute |
bahūpakaraṇā yajñā nānāsambhāravistarāḥ | bahu upakaraṇāḥ yajñāḥ nānā sambhāra vistarāḥ |
tulyo yajñaphalaiḥ puṇyaistannibodha yudhiṣṭhira | tulyaḥ yajña phalaiḥ puṇyaiḥ tat nibodha yudhiṣṭhira |
ṛṣīṇāṃ paramaṃ guhyamidaṃ bharatasattama | ṛṣīṇām paramam guhyam idam bharata sattama |
tīrthānugamanaṃ puṇyaṃ yajñebhyo'pi viśiṣyate | tīrtha anugamanam puṇyam yajñebhyaḥ api viśiṣyate |
nandikeśvara uvāca | nandikeśvaraḥ uvāca |
yudhiṣṭhirasya nṛpatestatraivāntaradhīyata | yudhiṣṭhirasya nṛpateḥ tatra eva antaradhīyata |
yathoktenātha vidhinā parāṃ nirvṛtimāgamat | yathā ukta atha vidhinā parām nirvṛtim āgamat |
tathā tvamapi devarṣe prayāgābhimukho bhava | tathā tvam api devarṣe prayāga abhimukhaḥ bhava |
abhiṣekaṃ tu kṛtvādya kṛtakṛtyo bhaviṣyasi | abhiṣekam tu kṛtvā adya kṛtakṛtyaḥ bhaviṣyasi |
sūta uvāca | sūtaḥ uvāca |
evamuktvātha nandīśastatraivāntaradhīyata | evam uktvā atha nandīśaḥ tatra eva antaradhīyata |
nārado'pi jagāmāśu prayāgābhimukhastathā | nāradaḥ api jagāma āśu prayāga abhimukhaḥ tathā |
vaiśampāyana uvāca | vaiśampāyanaḥ uvāca |
naiva dharmeṇa tad rājyaṃ nārjavena na caujasā | na eva dharmeṇa tat rājyam na ārjavena na ca ojasā |
gomāyuneva siṃhānāṃ durbalena balīyasām | gomāyunā iva siṃhānām durbalena balīyasām |
artham utsṛjya kiṃ rājan durgeṣu paritapyase | artham utsṛjya kim rājan durgeṣu paritapyase |
ahāryam api śakreṇa guptaṃ gāṇḍīvadhanvanā | ahāryam api śakreṇa guptam gāṇḍīvadhanvanā |
hṛtam aiśvaryam asmākaṃ jīvatāṃ bhavataḥ kṛte | hṛtam aiśvaryam asmākam jīvatām bhavataḥ kṛte |
ātmānaṃ bhavataḥ śāstre niyamya bharatarṣabha | ātmānam bhavataḥ śāstre niyamya bharata ṛṣabha |
yāṃ na kṛṣṇo na bībhatsur nābhimanyur na sṛñjayaḥ | yām na kṛṣṇaḥ na bībhatsuḥ na abhimanyuḥ na sṛñjayaḥ |
anyair apahṛte rājye praśaṃsaiva na garhaṇā | anyaiḥ apahṛte rājye praśaṃsā eva na garhaṇā |
sarvathā dharmanityaṃ tu puruṣaṃ dharmadurbalam | sarvathā dharma nityam tu puruṣam dharma durbalam |
na sa dharmasya vedārthaṃ sūryasyāndhaḥ prabhām iva | na sa dharmasya veda artham sūryasya andhaḥ prabhām iva |
yasya cārthārtham evārthaḥ sa ca nārthasya kovidaḥ | yasya ca artha artham eva arthaḥ sa ca na arthasya kovidaḥ |
tasya dharmārthahīnasya kāmānte nidhanaṃ dhruvam | tasya dharma artha hīnasya kāma ante nidhanam dhruvam |
prakṛtiḥ sā hi kāmasya pāvakasyāraṇir yathā | prakṛtiḥ sā hi kāmasya pāvakasya araṇiḥ yathā |
sarvathā dharmamūlo 'rtho dharmaś cārthaparigrahaḥ | sarvathā dharma mūlaḥ arthaḥ dharmaḥ ca artha parigrahaḥ |
itaretarayonī tau viddhi meghodadhī yathā | itaretara yonī tau viddhi megha udadhī yathā |
dravyārthasparśasaṃyoge yā prītir upajāyate | dravya artha sparśa saṃyoge yā prītiḥ upajāyate |
upayogāt phalasyeva kāṣṭhād bhasmeva paṇḍitaḥ | upayogāt phalasya iva kāṣṭhāt bhasma iva paṇḍitaḥ |
prakṛtiṃ cāpi vetthāsya vikṛtiṃ cāpi bhūyasīm | prakṛtim ca api vettha asya vikṛtim ca api bhūyasīm |
tasya nāśaṃ vināśaṃ vā jarayā maraṇena vā | tasya nāśam vināśam vā jarayā maraṇena vā |
sa kāma iti me buddhiḥ karmaṇāṃ phalam uttamam | sa kāmaḥ iti me buddhiḥ karmaṇām phalam uttamam |
evam eva pṛthag dṛṣṭvā dharmārthau kāmam eva ca | evam eva pṛthak dṛṣṭvā dharma arthau kāmam eva ca |
na kāmaparamo vā syāt sarvān seveta sarvadā | na kāma paramaḥ vā syāt sarvān seveta sarvadā |
vayasyanucared evam eṣa śāstrakṛto vidhiḥ | vayasi anucaret evam eṣa śāstra kṛtaḥ vidhiḥ |
vibhajya kāle kālajñaḥ sarvān seveta paṇḍitaḥ | vibhajya kāle kāla jñaḥ sarvān seveta paṇḍitaḥ |
mokṣo vā paramaṃ śreya eṣa rājan sukhārthinām | mokṣaḥ vā paramam śreyaḥ eṣa rājan sukha arthinām |
tad vāśu kriyatāṃ rājan prāptir vāpyadhigamyatām | tat vā āśu kriyatām rājan prāptiḥ vā api adhigamyatām |
dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam | dānam yajñaḥ satām pūjā veda dhāraṇam ārjavam |
akhilāḥ puruṣavyāghra guṇāḥ syur yadyapītare | akhilāḥ puruṣa vyāghra guṇāḥ syuḥ yadi api itare |
vettuṃ śakyaḥ sadā rājan kevalaṃ dharmabuddhinā | vettum śakyaḥ sadā rājan kevalam dharma buddhinā |
tejasaivārthalipsāyāṃ yatasva puruṣarṣabha | tejasā eva artha lipsāyām yatasva puruṣa ṛṣabha |
kṣatriyasya viśeṣeṇa dharmas tu balam aurasam | kṣatriyasya viśeṣeṇa dharmaḥ tu balam aurasam |
udāram eva vidvāṃso dharmaṃ prāhur manīṣiṇaḥ | udāram eva vidvāṃsaḥ dharmam prāhuḥ manīṣiṇaḥ |
anubudhyasva rājendra vettha dharmān sanātanān | anubudhyasva rāja indra vettha dharmān sanātanān |
krūrakarmābhijāto 'si yasmād udvijate janaḥ | krūra karma abhijātaḥ asi yasmāt udvijate janaḥ |
eṣa te vihito rājan dhātrā dharmaḥ sanātanaḥ | eṣa te vihitaḥ rājan dhātrā dharmaḥ sanātanaḥ |
svadharmāddhi manuṣyāṇāṃ calanaṃ na praśasyate | svadharmāt hi manuṣyāṇām calanam na praśasyate |
jihvāṃ dattvā bahūnāṃ hi kṣudrāṇāṃ lubdhacetasām | jihvām dattvā bahūnām hi kṣudrāṇām lubdha cetasām |
nikṛtyā labhate rājyam āhāram iva śalyakaḥ | nikṛtyā labhate rājyam āhāram iva śalyakaḥ |
na pramāṇena notsāhāt sattvastho bhava pāṇḍava | na pramāṇena na utsāhāt sattva sthaḥ bhava pāṇḍava |
sattvaṃ hi mūlam arthasya vitathaṃ yad ato'nyathā | sattvam hi mūlam arthasya vitatham yat ataḥ anyathā |
na tu prasaktaṃ bhavati vṛkṣacchāyeva haimanī | na tu prasaktam bhavati vṛkṣa chāyā iva haimanī |
bījaupamyena kaunteya mā te bhūd atra saṃśayaḥ | bīja aupamyena kaunteya mā te bhūt atra saṃśayaḥ |
arthena tu samo'nartho yatra labhyeta nodayaḥ | arthena tu samaḥ anarthaḥ yatra labhyeta na udayaḥ |